Shabd Roop of Chinta (Akarant Striling)


What is Shabd Roop of Chinta? Know below (शब्द रूप) shabd roop of chinta in sanskrit grammar. चिन्ता ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाचिन्ताचिन्तेचिन्ताः
द्वितीयाचिन्ताम्चिन्तेचिन्ताः
तृतीयाचिन्तयाचिन्ताभ्याम्चिन्ताभिः
चर्तुथीचिन्तायैचिन्ताभ्याम्चिन्ताभ्यः
पन्चमीचिन्तायाःचिन्ताभ्याम्चिन्ताभ्यः
षष्ठीचिन्तायाःचिन्तयोःचिन्तानाम्
सप्तमीचिन्तायाम्चिन्तयोःचिन्तासु
सम्बोधनहे चिन्तेहे चिन्तेहे चिन्ताः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
Dev
(देव - अकारान्त पुंल्लिंग)
Dhanush
(धनुष - षकारान्त नपुंसकलिंग)
Dhanush
(धनुष् - षकारान्त नपुंसकलिंग)
Dhenu
(धेनु)
Dhool
(धूल)
Dhwani
(ध्वनि - इकारान्त पुंल्लिंग)
Dik
(दिक्)
Din
(दिन - अकारान्त)
Dirgh
(दीर्घ - नपुंसकलिंग विशेषण शब्द)
Dirgh
(दीर्घ - पुंल्लिंग विशेषण शब्द)
Dirgh
(दीर्घ - स्त्रीलिंग विशेषण शब्द)
Disha
(दिशा)
Edaka
(एड़का)
Etat
(एतत् - नपुंसकलिंग सर्वनाम शब्द)
Etat
(एतत् - पुंल्लिंग सर्वनाम शब्द)
Etat
(एतत् - स्त्रीलिंग सर्वनाम शब्द)
जानें कुछ नयी रोचक चीजे भी :